Batuka Bhairava Ashtottara Shatanamavali - 108 Names
Audio Play to listen
|| Shri Batuka Bhairava Ashtottara Shatanamavali ||
om bhairavāya namah |
om bhūtanāthāya namah |
om bhūtātmanē namah |
om bhūtabhāvanāya namah |
om kṣētrajñāya namah |
om kṣētrapālāya namah |
om kṣētradāya namah |
om kṣatriyāya namah |
om virājē namah |
om śmaśānavāsinē namah |
om māṁsāśinē namah |
om kharparāśinē namah |
om smarāntakṛte namah |
om raktapaḥ namah |
om pānapāḥ namah |
om siddhāya namah |
om siddhidāya namah |
om siddhisevitāya namah |
om kaṅkālāya namah |
om kālaśamanāya namah |
om kalākāṣṭhātanave namah |
om kavaye namah |
om trinetrāya namah |
om bahunetrāya namah |
om piṅgalalocanāya namah |
om śūlapāṇaye namah |
om khaḍgapāṇaye namah |
om kaṅkāline namah |
om dhūmralocanāya namah |
om bhīrave namah |
om bhairavīpataye namah |
om bhūtapāya namah |
om yoginīpataye namah |
om dhanadāya namah |
om dhanahāriṇe namah |
om dhanapāya namah |
om pratibhāvate namah |
om nāgahārāya namah |
om nāgakeśāya namah |
om vyomakeśāya namah |
om kapālabhṛte namah |
om kālāya namah |
om kapālamāline namah |
om kamanīyāya namah |
om kalānidhaye namah |
om trilocanāya namah |
om jvalannetrāya namah |
om triśikhinē namah |
om trilokabhṛte namah |
om trivṛttanayanāya namah |
om ḍimbhāya namah |
om śāntāya namah |
om śāntajanapriyāya namah |
om vaṭukāya namah |
om vaṭuveshāya namah |
om khaṭvāṅgavaradhārakāya namah |
om bhūtādhyakṣāya namah |
om paśupataye namah |
om bhikṣukāya namah |
om paricārakāya namah |
om dhūrtāya namah |
om digambarāya namah |
om saurine namah |
om harine namah |
om pāṇḍulocanāya namah |
om praśāntāya namah |
om śāntidāya namah |
om śuddhāya namah |
om śaṅkarapriyabāndhavāya namah |
om aṣṭamūrtaye namah |
om nidhīśāya namah |
om jñānacakṣuṣe namah |
om tamomayāya namah |
om aṣṭādhārāya namah |
om kalādhārāya namah |
om sarpayuktāya namah |
om śaśīśikhāya namah |
om bhūdharāya namah |
om bhūdharādhīśāya namah |
om bhūpataye namah |
om bhūdharātmajāya namah |
om kaṅkāladhāriṇe namah |
om muṇḍine namah |
om vyālayajñopavītavate namah |
om jr̥mbhaṇāya namah |
om mōhanāya namah |
om stambhine namah |
om maraṇāya namah |
om kṣobhaṇāya namah |
om śuddhanīlāñjanaprakhyadehāya namah |
om muṇḍavibhūṣitāya namah |
om balibhujē namah |
om balibhūtātmanē namah |
om kāmine namah |
om kāmaparākramāya namah |
om sarvāpat-tāraṇāya namah |
om durgāya namah |
om duṣṭabhūtaniṣevitāya namah |
om kāmine namah |
om kalānidhaye namah |
om kāntāya namah |
om kāminīvaśakṛtvaśine namah |
om vaśine namah |
om sarvasiddhipradāya namah |
om vaidyāya namah |
om prabhave namah |
om viṣṇave namah |
om prabhāvavate namah |
iti shri batuka bhairava ashtottara shatanamavali sampurnam
Batuka Bhairava Ashtottara Shatanamavali - 108 Names About
Batuka Bhairava Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Batuka Bhairava, a fierce yet protective form of Lord Shiva. Devotees chant this stotra to seek his blessings for protection, removal of obstacles, and spiritual advancement.
Meaning
This hymn glorifies the various aspects of Batuka Bhairava, emphasizing his power to eradicate fear, protect devotees from evil forces, and fulfill their desires. Regular chanting helps in overcoming difficulties, acquiring courage, and attaining spiritual liberation.
Benefits
- Removes fears and obstacles
- Protects from negative energies and evil influences
- Grants courage, strength, and spiritual progress
- Fulfills desires and brings prosperity
- Promotes peace and well-being
Significance
Reciting the Batuka Bhairava Ashtottara Shatanamavali is considered highly auspicious, especially on Bhairava Ashtami and Saturdays. It is a potent spiritual practice for those seeking protection, success in ventures, and relief from fears and enemies.
