VividhGyan Logo

108 Names of Amritavarshini Saraswati Devi - Ashtottara Shatanamavali

Audio Play to listen

॥ amrtavarsini sarasvatyastottarasatanamavalih ॥
mantradanamahavidhi
Om hari sri ai vagvadini bhagavati arhanmukhavasini sarasvati mama jihvagre prakasam kuru kuru svaha ॥
atha amrtavarsini ।
namavali mahavidhana ।
Om hari shri sarada sarasvatyai namah ।
Om hari shri vijaya sarasvatyai namah ।
Om hari shri nanda sarasvatyai namah ।
Om hari shri jaya sarasvatyai namah ।
Om hari shri padma sarasvatyai namah ।
Om hari shri siva sarasvatyai namah ।
Om hari shri ksama sarasvatyai namah ।
Om hari shri durga sarasvatyai namah ।
Om hari shri gauri sarasvatyai namah ।
Om hari shri mahalaksmi sarasvatyai namah ।10।
Om hari shri kalika sarasvatyai namah ।
Om hari shri rohini sarasvatyai namah ।
Om hari shri para sarasvatyai namah ।
Om hari shri maya sarasvatyai namah ।
Om hari shri kundalini sarasvatyai namah ।
Om hari shri megha sarasvatyai namah ।
Om hari shri kaumari sarasvatyai namah ।
Om hari shri bhuvanesvari sarasvatyai namah ।
Om hari shri syama sarasvatyai namah ।
Om hari shri candi sarasvatyai namah ।20।
Om hari shri kamaksa sarasvatyai namah ।
Om hari shri raudri sarasvatyai namah ।
Om hari shri devi sarasvatyai namah ।
Om hari shri kala sarasvatyai namah ।
Om hari shri ida sarasvatyai namah ।
Om hari shri pingala sarasvatyai namah ।
Om hari shri susumna sarasvatyai namah ।
Om hari shri bhasa sarasvatyai namah ।
Om hari shri hrinkari sarasvatyai namah ।
Om hari shri ghisana sarasvatyai namah ।30।
Om hari shri binchika sarasvatyai namah ।
Om hari shri brahmani sarasvatyai namah ।
Om hari shri kamala sarasvatyai namah ।
Om hari shri siddha sarasvatyai namah ।
Om hari shri uma sarasvatyai namah ।
Om hari shri parna sarasvatyai namah ।
Om hari shri prabha sarasvatyai namah ।
Om hari shri daya sarasvatyai namah ।
Om hari shri bharbhari sarasvatyai namah ।
Om hari shri vaisnavi sarasvatyai namah ।40।
Om hari shri bala sarasvatyai namah ।
Om hari shri vasye sarasvatyai namah ।
Om hari shri mandira sarasvatyai namah ।
Om hari shri bhairavi sarasvatyai namah ।
Om hari shri jalaya sarasvatyai namah ।
Om hari shri sambhava sarasvatyai namah ।
Om hari shri ya sarasvatyai namah ।
Om hari shri ma sarasvatyai namah ।
Om hari shri sarvani sarasvatyai namah ।
Om hari shri kausika sarasvatyai namah ।50।
Om hari shri rama sarasvatyai namah ।
Om hari shri cakresvari sarasvatyai namah ।
Om hari shri mahavidya sarasvatyai namah ।
Om hari shri mrdani sarasvatyai namah ।
Om hari shri bhagamalini sarasvatyai namah ।
Om hari shri visali sarasvatyai namah ।
Om hari shri sankari sarasvatyai namah ।
Om hari shri daksa sarasvatyai namah ।
Om hari shri kalagni sarasvatyai namah ।
Om hari shri kapila sarasvatyai namah ।60।
Om hari shri ksaya sarasvatyai namah ।
Om hari shri aindri sarasvatyai namah ।
Om hari shri narayani sarasvatyai namah ।
Om hari shri bhimi sarasvatyai namah ।
Om hari shri varada sarasvatyai namah ।
Om hari shri sambhavi sarasvatyai namah ।
Om hari shri hima sarasvatyai namah ।
Om hari shri gandharvi sarasvatyai namah ।
Om hari shri carani sarasvatyai namah ।
Om hari shri gargi sarasvatyai namah ।70।
Om hari shri kotisri sarasvatyai namah ।
Om hari shri nandini sarasvatyai namah ।
Om hari shri sura sarasvatyai namah ।
Om hari shri amogha sarasvatyai namah ।
Om hari shri janguli sarasvatyai namah ।
Om hari shri svaha sarasvatyai namah ।
Om hari shri gandani sarasvatyai namah ।
Om hari shri dhanarjani sarasvatyai namah ।
Om hari shri kabari sarasvatyai namah ।
Om hari shri visalaksi sarasvatyai namah ।80।
Om hari shri subhaga sarasvatyai namah ।
Om hari shri cakaralika sarasvatyai namah ।
Om hari shri vani sarasvatyai namah ।
Om hari shri mahanisa sarasvatyai namah ।
Om hari shri hari sarasvatyai namah ।
Om hari shri vagisvari sarasvatyai namah ।
Om hari shri niranjana sarasvatyai namah ।
Om hari shri varuni sarasvatyai namah ।
Om hari shri badarivasa sarasvatyai namah ।
Om hari shri sradva sarasvatyai namah ।90।
Om hari shri ksemankari sarasvatyai namah ।
Om hari shri kriya sarasvatyai namah ।
Om hari shri caturbhaja sarasvatyai namah ।
Om hari shri dvibhuja sarasvatyai namah ।
Om hari shri saila sarasvatyai namah ।
Om hari shri kesi sarasvatyai namah ।
Om hari shri mahajaya sarasvatyai namah ।
Om hari shri varahi sarasvatyai namah ।
Om hari shri yadavi sarasvatyai namah ।
Om hari shri sasthi sarasvatyai namah ।100।
Om hari shri prajna sarasvatyai namah ।
Om hari shri gi sarasvatyai namah ।
Om hari shri gau sarasvatyai namah ।
Om hari shri mahodari sarasvatyai namah ।
Om hari shri vagvadini sarasvatyai namah ।
Om hari shri kalinkari sarasvatyai namah ।
Om hari shri ainkari sarasvatyai namah ।
Om hari shri visvamohini sarasvatyai namah ।108।
Om amrte amrtodbhave amrtavahiniamrtavarsini amrtam stravaya stravaya aim klim blum dram drim dravaya dravaya svaha ॥
iti amrtavarsini sarasvatyastottarasatanamavalih samapta ।

108 Names of Amritavarshini Saraswati Devi - Ashtottara Shatanamavali About

Amritavarshini Saraswati Devi Ashtottara Shatanamavali is a sacred hymn comprising 108 divine names of Goddess Saraswati, the Hindu goddess of knowledge, music, arts, and wisdom. Reciting these names invokes her blessings to enhance learning, creativity, and intellectual clarity.

Meaning

Each name in this hymn reflects a unique attribute of Goddess Saraswati, praising her as the embodiment of supreme wisdom, the remover of ignorance, and the bestower of profound knowledge and artistic skills.

Benefits

  • Enhances intellectual ability and academic success
  • Inspires creativity and artistic talents
  • Removes ignorance and mental obstacles
  • Brings clarity of thought and focus
  • Offers spiritual guidance and divine blessings

Significance

This Ashtottara Shatanamavali is especially recited during festivals like Vasant Panchami and during the beginning of new educational or creative endeavors to invoke Goddess Saraswati’s blessings for success and wisdom.