VividhGyan Logo

Sri Dattatreya Vajra Kavacham

Audio Play to listen

Shri Parvatyuvacha

Devadeva Mahadeva Sarvashastravisharada |
Kripam Kuru Jagannatha Dharmajno’asi Mahamate || 1 ||

Bhairavi Ya Pura Prokta Vidya Tripurapurvika |
Tasyastu Kavacham Divyam Mahyam Kathaya Tattvatah || 2 ||

Tasyastu Vachanam Shrutva Jagada Jagadishwarah |
Adbhutam Kavacham Devya Bhairavyah Divyarupini || 3 ||

Ishwara Uvacha

Kathayami Mahavidyakavacham Sarvadhurlabham |
Shrunushva Twam Cha Vidhina Shrutva Gopyam Tavaapi Tat || 4 ||

Yasyah Prasadat Sakalam Bibharami Bhuvanatrayam |
Yasyah Sarvam Samutpannam Yasyamadyaapi Tishthati || 5 ||

Mata Pita Jagaddhanya Jagadbrahmaswarupini |
Siddhidatri Cha Siddhasyaadasiddha Dushtajanthushu || 6 ||

Sarvabhutapriyankarī Sarvabhutaswarupini |
Kakari Paatu Maam Devi Kamini Kamadaynī || 7 ||

Ekari Paatu Maam Devi Mooladharaswarupini |
Ikaari Paatu Maam Devi Bhoorisarvasukhaprada || 8 ||

Lakaari Paatu Maam Devi Indrānīvaravallabha |
Hreemkaari Paatu Maam Devi Sarvada Shambhusundari || 9 ||

Etairyarnair Mahamaya Shambhavi Paatu Mastakam |
Kakari Paatu Maam Devi Sharvani Hargehini || 10 ||

Makaari Paatu Maam Devi Sarvapaapapranashini |
Kakari Paatu Maam Devi Kamaroopadhara Sada || 11 ||

Kakari Paatu Maam Devi Shambhararipriya Sada |
Pakari Paatu Maam Devi Dharadharanyroopadhruk || 12 ||

Hreemkaari Paatu Maam Devi Aakaaraardhasharirini |
Etairyarnair Mahamaya Kaamarahupriya Avatu || 13 ||

Makarah Paatu Maam Devi Savitri Sarvadhayini |
Kakaah Paatu Sarvatra Kalamba Sarvarupini || 14 ||

Lakarah Paatu Maam Devi Lakshmi Sarvasalakshana |
Om Hreem Maam Paatu Sarvatra Devi Tribhuvneshwari || 15 ||

Etairyarnair Mahamaya Paatu Shaktiswarupini |
Vagbhava Mastakam Paatu Vadanam Kamrajita || 16 ||

Shaktiswarupini Paatu Hridayam Yantrasiddhida |
Sundari Sarvada Paatu Sundari Parirakshatu || 17 ||

Raktavarna Sada Paatu Sundari Sarvadhayini |
Nanalankarasampurita Sundari Paatu Sarvada || 18 ||

Sarvangsundari Paatu Sarvatra Shivadayini |
Jagadahladajanani Shambharupa Cha Maam Sada || 19 ||

Sarvamantramayi Paatu Sarvasaugandhyadayini |
Sarvakshetramayi Devi Param Anandadayini || 20 ||

Paatu Maam Sarvada Devi Nanashankyanidhih Shiva |
Paatu Padmanidhir Devi Sarvada Shivadayini || 21 ||

Paatu Maam Dakshinamurti Rishih Sarvatra Mastake |
Pankti Chandah Swaroopa Tu Mukhe Paatu Sureshwari || 22 ||

Gandhashtakamika Paatu Hridayam Shankari Sada |
Sarvasammohan Paatu Paatu Sankshobhini Sada || 23 ||

Sarvasiddhiprada Paatu Sarvaksharankarikini |
Kshobhini Sarvada Paatu Vashini Sarvadhavatu || 24 ||

Aakarshini Sada Paatu Sada Sammohani Tatha |
Rati Kevi Sada Paatu Bhaganga Sarvadhavatu || 25 ||

Maheshwari Sada Paatu Kaumari Sarvadhavatu |
Sarvahladanakari Maam Paatu Sarvavashankari || 26 ||

Kshemanakari Sada Paatu Sarvanga Sundari Tatha |
Sarvanga Yuvati Sarvam Sarvasaugandhyadayini || 27 ||

Vagdevi Sarvada Paatu Vani Maam Sarvadhavatu |
Vashini Sarvada Paatu Mahasiddhipradvatu || 28 ||

Siddhah Paatu Sada Devi Sarvasiddhipradvatu |
Sarvanga Sundari Devi Sarvadhavatu Maam Tatha || 29 ||

Anandarupini Devi Chitswarupa Chidatmakah |
Sarvada Sundari Paatu Sundari Bhavasundari || 30 ||

Prathadevalaye Ghorre Sankate Durgame Girau |
Aranye Prantare Va Api Paatu Maam Sundari Sada || 31 ||

Idam Kavachamityuktam Mantroddharashcha Parvati
Ya Patedprayato Bhutva Trisandhyam Niyatashuchi || 32 ||

Tasya Sarvarthasiddhi: Syatyadya Manasi Vartate |
Goranachakum Kumen Raktachandaneva Va || 33 ||

Swayambhukusumaih Shuklaih Bhumiputre Shanoo Sure |
Shmashane Prantare Vaapi Shunyagare Shivālaya || 34 ||

Swashaktya Gurunan Yantram Poojayitva Kumariikam |
Tanam Poojayitva Guru Panktim Tathaiva Cha || 35 ||

Devyai Balim Nivedyatha Naramaajara Sukaraih |
Nakulairamihishairameshai Poojayitva Vidhantah || 36 ||

Dhritva Suvarnamadhyastham Kanthayava Dakshine Bhujhe |
Sutithau Shubhanakshatre Suryasyodayane Tatha || 37 ||

Dharaayitva Cha Kavacham Sarvasiddhim Labet Narah |
Kavachasya Cha Mahatmyam Naaham Varshashatairapi || 38 ||

Shakshomi Tu Maheshani Vaktum Tasya Phalam Tu Yat
Na Durbhikshaphalam Tatra Na Shatroh Peedanam Tatha || 39 ||

Sarvavighnaprashamanam Sarvavyadhinashanam
Sarvarakshakarnam Janto: Chaturvargaphalapradam || 40 ||

Yatra Kutra Na Vaktavyam Na Daatavyam Kadachana |
Mantraprayogah Vidhana Shrutva Samayena || 41 ||

Tatraapi Durablambh Manje Kavacham Devahripinam |
Guru Prasadam Aasadhya Vidyaam Prapya Sugopitam || 42 ||

Tatraapi Kavacham Divyam Dulambham Bhavanatraye |
Shlokam Va Stavam Ekam Va Ya Patedprayato Shuchi || 43 ||

Tasya Sarvarthasiddhi: Syaatyam Shankareṇa Prabhashitam |
Guru Radevo Harah Sakshat Patni Tasyacha Parvati || 44 ||

Abhegeya Yajeyad Yastu Tasya Siddhiradurat: || 45 ||

Itih Shri Rudrayamale Bhairavabhairav Samvade
Shri Tripura Bhairavi Kavacham

Sri Dattatreya Vajra Kavacham About

Sri Dattatreya Vajra Kavacham is a powerful protective hymn dedicated to Lord Dattatreya, considered the combined incarnation of the Hindu Trinity of Brahma, Vishnu, and Shiva. 'Vajra' means diamond and 'Kavacham' means armor, symbolizing this kavach as a divine diamond-like shield that protects the devotee from all kinds of physical, mental, spiritual harms and afflictions.

Meaning

The hymn describes Lord Dattatreya as the supreme teacher and the embodiment of sacrifice, bliss, and liberation. It details the divine protection provided to every part of the body by various forms and aspects of Lord Dattatreya, effectively forming an invincible armor. Reciting the kavacham is believed to grant longevity, remove obstacles, purify the mind, and invoke spiritual strength and enlightenment.

Benefits

  • Provides protection from all physical, mental, and spiritual afflictions
  • Removes obstacles and negative karmas
  • Grants longevity and good health
  • Promotes spiritual growth, wisdom, and enlightenment
  • Bestows peace, prosperity, and divine grace

Significance

Sri Dattatreya Vajra Kavacham is widely chanted by devotees for protection, health, spiritual strength, and success in worldly and spiritual matters. It is especially recommended for practitioners of yoga, tantra, and devotees dedicated to Lord Dattatreya.