Sri Angaraka Mangal Kavacham
Audio Play to listen
asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ |
anuṣṭup chandaḥ |
aṅgārakō dēvatā |
aṁ bījam |
gaṁ śaktiḥ |
raṁ kīlakam |
mama aṅgārakagrahaprasādasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ ||
āṁ aṅguṣṭhābhyāṁ namaḥ |
īṁ tarjanībhyāṁ namaḥ |
ūṁ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
auṁ kaniṣṭhikābhyāṁ namaḥ |
aḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ ||
āṁ hr̥dayāya namaḥ |
īṁ śirasē svāhā |
ūṁ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
auṁ nētratrayāya vauṣaṭ |
aḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam
namāmyaṅgārakaṁ dēvaṁ raktāṅgaṁ varabhūṣaṇam |
jānusthaṁ vāmahastābhyāṁ cāpēṣuvarapāṇinam |
caturbhujaṁ mēṣavāhaṁ varadaṁ vasudhāpriyam |
śaktiśūlagadākhaḍgaṁ jvālapuñjōrdhvakēśakam ||
mēruṁ pradakṣiṇaṁ kr̥tvā sarvadēvātmasiddhidam |
kavacam
aṅgārakaśśirō rakṣēt mukhaṁ vai dharaṇīsutaḥ |
karṇau raktāmbaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||
nāsikāṁ mē śaktidharaḥ kaṇṭhaṁ mē pātu bhaumakaḥ |
bhujau tu raktamālī ca hastau śūladharastathā || 2 ||
caturbhujō mē hr̥dayaṁ kukṣiṁ rōgāpahārakaḥ |
kaṭiṁ mē bhūmijaḥ pātu ūrū pātu gadādharaḥ || 3 ||
jānujaṅghē kujaḥ pātu pādau bhaumassadā mama |
sarvāṇi yāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||
ya idaṁ kavacaṁ divyaṁ sarvaśatruvināśanam |
bhūtaprētapiśācānāṁ nāśanaṁ sarvasiddhidam || 5 ||
sarvarōgaharaṁ caiva sarvasampatpradaṁ śubham |
bhuktimuktipradaṁ nr̥̄ṇāṁ sarvasaubhāgyavardhanam || 6 ||
r̥ṇabandhanamuktirvai satyamēva na saṁśayaḥ |
stōtrapāṭhastu kartavyō dēvasyāgrē samāhitaḥ || 7 ||
raktagandhākṣataiḥ puṣpairdhūpadīpaguḍōdanaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 8 ||
brāhmaṇānbhōjayētpaścāccaturō dvādaśāthavā |
anēna vidhinā yastu kr̥tvā vratamanuttamam || 9 ||
vrataṁ tadēvaṁ kurvīta saptavārēṣu vā yadi |
tēṣāṁ śastrāṇyutpalāni vahnissyāccandraśītalaḥ || 10 ||
nacainaṁ vyathayantyasmānmr̥gapakṣigajādayaḥ |
mahāndhatamasē prāprē mārtāṇḍasyōdayādiva || 11 ||
vilayaṁ yānti pāpāni śatajanmārjitāni vai || 12 ||
iti aṅgāraka kavacaḥ |
Sri Angaraka Mangal Kavacham About
Sri Angaraka Mangal Kavacham is a revered protective hymn dedicated to Lord Mangal (Mars), known as Angaraka in Sanskrit. This kavacham is chanted to remove Manglik dosha from the horoscope, ward off negative planetary effects, and bring strength, courage, prosperity, and good health.
Meaning
This hymn invokes divine protection for every part of the body from the energies of Mangal. It emphasizes the removal of obstacles in marriage, financial difficulties, and health issues. Reciting the kavach regularly is believed to enhance confidence, mental peace, and overall success.
Benefits
- Removes Manglik dosha and negative planetary effects
- Protects from diseases, accidents, and fear
- Increases courage, confidence, and strength
- Brings prosperity, success, and harmony in relationships
- Promotes mental peace and spiritual growth
Significance
Sri Angaraka Mangal Kavacham is especially chanted by devotees facing Manglik dosha and those seeking protection and blessings of Mars for a healthy, prosperous, and harmonious life.
