VividhGyan Logo

Shani Kavacham

Audio Play to listen

ōṁ asya śrī śanaiścara kavaca stōtramahāmantrasya kāśyapa r̥ṣiḥ, anuṣṭupcandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, vāṁ śaktiḥ yaṁ kīlakaṁ, mama śanaiścarakr̥tapīḍāparihārārthē japē viniyōgaḥ ||

karanyāsaḥ ||

śāṁ aṅguṣṭhābhyāṁ namaḥ |
śīṁ tarjanībhyāṁ namaḥ |
śūṁ madhyamābhyāṁ namaḥ |
śaiṁ anāmikābhẏāṁ namaḥ |
śauṁ kaniṣṭhikābhyāṁ namaḥ |
śaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganẏāsaḥ ||

śāṁ hr̥dayāya namaḥ |
śīṁ śirasē svāhā |
śūṁ śīkhāyai vaṣaṭ |
śaiṁ kavacāẏa huṁ |
śauṁ nētratrayāya vauṣaṭ |
śaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam ||

caturbhujaṁ śaniṁ dēvaṁ cāpatūṇī kr̥pāṇakaṁ |
varadaṁ bhīmadamṣṭraṁ ca nīlāṅgaṁ varabhūṣaṇaṁ |
nīlamālyānulēpaṁ ca nīlaratnairalaṅkr̥taṁ |
jvālōrdhva makuṭābhāsaṁ nīlagr̥dhra rathāvahaṁ |
mēruṁ pradakṣiṇaṁ kr̥tvā sarvalōkabhayāvahaṁ |
kr̥ṣṇāmbaradharaṁ dēvaṁ dvibhujaṁ gr̥dhrasaṁsthitaṁ |
sarvapīḍāhāraṁ nr̥̄ṇāṁ dhyāyēdgrahagaṇōttamam ||

atha kavacam ||

śanaiścaraḥ śirō rakṣēt mukhaṁ bhaktārtināśanaḥ |
karṇau kr̥ṣṇāmbaraḥ pātu nētrē sarvabhayaṅkaraḥ |
kr̥ṣṇāṅgō nāsikāṁ rakṣēt karṇau mē ca śikhaṇḍijaḥ |
bhujau mē subhujaḥ pātu hastau nīlōtpalaprabhaḥ |
pātu mē hr̥dayaṁ kr̥ṣṇaḥ kukṣiṁ śuṣkōdarastathā |
kaṭiṁ mē vikaṭaḥ pātu ūrū mē ghōrarūpavān |
jānunī pātu dīrghō mē jaṅghē mē maṅgalapradaḥ |
gulphau guṇākaraḥ pātu pādau mē paṅgupādakaḥ |
sarvāṇi ca mamāṅgāni pātu bhāskaranandanaḥ |

phalaśrutiḥ ||

ya idaṁ kavacaṁ divyaṁ sarvapīḍāharaṁ nr̥ṇāṁ |
paṭhati śraddhayāẏuktaḥ sarvān kāmānavāpnuyāt ||

iti śrīpadma purāṇē śanaiścara kavacam ||

Shani Kavacham About

Sri Shani Kavacham is a powerful protective hymn dedicated to Lord Shani (Saturn), who governs karma and justice. This kavacham is chanted to mitigate the malefic effects of Shani, alleviate hardships like disease, poverty, and obstacles, and bring peace, prosperity, and strength.

Meaning

This hymn invokes Lord Shani’s blessings and protection over the entire body and life, aiming to remove sorrows, enemies, accidents, and negative influences. Regular recitation is believed to strengthen one’s resolve, bring mental clarity, and ensure karmic justice with mercy.

Benefits

  • Protects from malefic effects of Shani
  • Removes obstacles related to health, wealth, and relationships
  • Prevents accidents and misfortunes
  • Brings mental peace, discipline, and strength
  • Ensures karmic balance and spiritual growth

Significance

Sri Shani Kavacham is chanted especially during Shani's Sade Sati, Dhaiya, or Mahadasha phases and by those facing difficulties caused by Saturn in their horoscope. It is believed to provide protection, relief from hardships, and blessings for a disciplined, prosperous life.