Navagraha Kavacham
Audio Play to listen
śirō mē pātu mārtāṇḍō kapālaṁ rōhiṇīpatiḥ |
mukhamaṅgārakaḥ pātu kaṇṭhaśca śaśinandanaḥ || 1 ||
buddhiṁ jīvaḥ sadā pātu hr̥dayaṁ bhr̥gunandanaḥ |
jaṭharaṁ ca śaniḥ pātu jihvāṁ mē ditinandanaḥ || 2 ||
pādau kētuḥ sadā pātu vārāḥ sarvāṅgamēva ca |
tithayō:’ṣṭau diśaḥ pāntu nakṣatrāṇi vapuḥ sadā || 3 ||
aṁsau rāśiḥ sadā pātu yōgāśca sthairyamēva ca |
guhyaṁ liṅgaṁ sadā pāntu sarvē grahāḥ śubhapradāḥ || 4 ||
aṇimādīni sarvāṇi labhatē yaḥ paṭhēd dhr̥vam |
ētāṁ rakṣāṁ paṭhēd yastu bhaktyā sa prayataḥ sudhīḥ || 5 ||
sa cirāyuḥ sukhī putrī raṇē ca vijayī bhavēt |
aputrō labhatē putraṁ dhanārthī dhanamāpnuyāt || 6 ||
dārārthī labhatē bhāryāṁ surūpāṁ sumanōharām |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 7 ||
jalē sthalē cāntarikṣē kārāgārē viśēṣataḥ |
yaḥ karē dhārayēnnityaṁ bhayaṁ tasya na vidyatē || 8 ||
brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
sarvapāpaiḥ pramucyēta kavacasya ca dhāraṇāt || 9 ||
nārī vāmabhujē dhr̥tvā sukhaiśvaryasamanvitā |
kākavandhyā janmavandhyā mr̥tavatsā ca yā bhavēt |
bahvapatyā jīvavatsā kavacasya prasādataḥ || 10 ||
iti grahayāmalē uttarakhaṇḍē navagraha kavacaṁ samāptam |
Navagraha Kavacham About
Navagraha Kavacham is a sacred hymn that acts as a protective shield against the malefic effects of the nine celestial planets in Vedic astrology - Sun, Moon, Mars, Mercury, Jupiter, Venus, Saturn, Rahu, and Ketu. It safeguards the devotee's body and life from diseases, fears, obstacles, and negative planetary influences.
Meaning
The kavach invokes protection for various parts of the body linked to different planets. It requests removal of planetary defects, granting longevity, health, success, and prosperity. Chanting regularly cleanses negative energies and promotes mental peace, career success, smooth relationships, and spiritual growth.
Benefits
- Removes doshas caused by malefic planets
- Protects against diseases, accidents, and fears
- Brings prosperity, success, and longevity
- Improves mental clarity and emotional stability
- Enhances career growth and harmonious relationships
Significance
Navagraha Kavacham is widely recited by those facing planetary dosha effects, health issues, or life obstacles. It is also chanted during Navagraha Shanti rituals and auspicious occasions to invoke the blessings and protective energy of the nine planets.
