Amogh Shiv Kavach
|| Shriganeshaya namah ||
Viniyoga
Om asya shrishivakavacastotramantrasya brahma rishih anustup chandah|
Shrisadashivarudro devata| hrim shaktih|
Ram kilakam| shrim hri klim bijam|
Shrisadashivaprityarthe shivakavacastotrajape viniyogah|
Kara-nyasa
Om namo bhagavate jvalajjvalamaline om hlamsarvasaktidhaamne ishanatmane angushthabhyam namah |
Om namo bhagavate jvalajjvalamaline om nam rim nityatriptidhaamne tatpurushatmane tarjanibhyam namah |
Om namo bhagavate jvalajjvalamaline om mam rum anadishaktidhaamne aghoratmane madhyamabhyam namah |
Om namo bhagavate jvalajjvalamaline om shim raim svatantrashaktidhaamne vamadevatmane anamikabhyam namah |
Om namo bhagavate jvalajjvalamaline om vamraum aluptashaktidhaamne sadyo jatatmane kanishthikabhyam namah |
Om namo bhagavate jvalajjvalamaline omyamrah anadishaktidhaamne sarvatmane karatala karaprishthabhyam namah|
|| Atha dhyanam ||
Vajradamshtram trinayanam kalakanthamarindamam |
Sahasrakaramatyugram vande shambhumupatim || 1 ||
|| Rishabha Uvacha ||
Athaparam sarvapuranaguhyam nisheshapapaughaharacham pavitram |
Jayapradam sarvavipatpramochanam vakshyami shaivam kavacham hitaya te || 2 ||
Namaskritya mahadevam vishvavyapinamishvaram|
Vakshye shivamaham varma sarvarakshakaram nrinam || 3 ||
Shuchau deshe samasinah yathavatkalpitasanah |
Jitendriyah jitapranashchintayecchivamavyayam || 4 ||
Hritpundarika tarasannivistam svetejasa vyaptanabhovakasham |
Atindriyam sukshmananantatadhyamdhyayetparanandamayam mahesham || 5 ||
Dhyanavidhutakhilakarmabandhashcharam chitanandanimagnachitatah |
Shudaksharanyasasamahitatma shaivena kuryatkaavachena raksham || 6 ||
Mam patu devo'khiladevatma samsarakupe patitam gambhire
Tannama divyam varamantramulam dhunotu me sarvaamagham hradistham || 7 ||
Sarvatramam rakshatu vishvamurtirjyotirmayaanandaghanashchidatma |
Anoraniyanurushakatirerakah sa ishvarah patu bhayadasheshat || 8 ||
Yo bhusvuarupena birbhiti vishvam payatsa bhumergirisho'shtamurtih |
Yo'pamsvarupena nrinam karoti samjivanam so'vatu mam jalebhyah || 9 ||
Kalpavassane bhuvanani dagdhva sarvani yo nrityati bhurilillah |
Sa kalarudro'vatu mam davagnervatyyadibhiterakhilaccha tapat || 10 ||
Pradiptavidyutkanakavabhaso vidyavarabhiti kutharpanih |
Churtukhasttatpurushastrin et rah pracchyam shtitam rakshatu mamajastream || 11 ||
Kutharavadankushapashashulkapaladhakkaakshagunan ddhanah |
Chaturmukhoonilaruchistrin etrah paayadaghoro dishi dakshinasyam || 12 ||
Kundenduundhsphtikaavabhaso vedakshamala varadabhayankah |
Tryakshacheaturvakra uruprbhvah sadyodhijaato'vastu mam prrticchyam || 13 ||
Varakshamaalabhayatankahastah saroja kinjakasamanavarnaha |
Trilachanashhcharuchaturmukho mam paayadudichya dishi vamadeevah || 14 ||
Vedabhyeshtankushapaash tankakapaldahakkaakshakashulpaanih |
Sitadyutih panchamukho'vataanmamishan aoordhvam paramaprakaashah || 15 ||
Murdhaanamavyaanmama chandramailirbhalam mamaayyadatha bhalnetrah |
Netre mama vyadbhaganet rahrai nasam sada rakshatu vishvanaathah || 16 ||
Payachchhrti me shrutigitakirith kapalamaavyststatam kapali |
Vaktram sada rakshatu panchamukro jihvam sada rakshatu vedajihvah || 17 ||
Kantham girisho'vatu nilkanthah paanih dvayam patu: pinakaapaanih |
Dormulaamavyaanmama dharmavahurvakshahsthalam dakshaamakhaatako'vyat || 18 ||
Manodaram patuu girindradhava madhyam mamaavyaanmaadaantakari |
Herambataato mama patu nabhim payatkati dhurjatirishvaro me || 19 ||
Urudvayam patu kuberamitre jaanudvayam me jagadishavaro'vyat |
Janghayugumpungavaketakhyatapadau mamaavyatsuravandyapadah || 20 ||
Mahesharah patu dianaddiyame mam madhyayame'vatu vamamdevah |
Trilochanah patu tritiyayame vrishadhvaajh patu dinantyyame || 21 ||
Payaannishaddau shashishekaro mam gangaadharo rakshatu mam nishithe |
Gauuri patih patu nishavasne mrutyunjayoo rakshatu sarvakalam || 22 ||
Antahsthitam rakshatu shankaro mam sthanuh sadapatu bahih sthita mam |
Tadantare patu paatih pashunam sadaashivorakshatu mam samanatat || 23 ||
Tishthatamavyaaddhuvanaikanathah paayadyajantam prathamadhnaathah |
Vedanta vedyo'vatu mam nishannam maamavyayah patu shivah shayanam || 24 ||
Margeshau mam rakshatu nilkaknthah shailadidurgeshu puratrayanih |
Aranyavaasdimahapravase paayanmrigavyadhaa udaarashaktih || 25 ||
Kalpantakotopapattuprakopa-sphuutattahsochaalitandakoshha |
Ghoaarisenarnavaadurnivaarmahabhayaadrakshatu viraabhadraa || 26 ||
Pattyyashvamattangaghataavaruthsahsralakshayutakotibhihanam |
Akshauhinam shatmattayiinam chhindyanmridhghora kuthar dhaaryaya || 27 ||
Nihantu dasyunprlayanalarchirjvalatrishulam triurantakasya |
Shardool simharkshavrikadihimsramsantrasaytvishhanu: pinakah || 28 ||
Duhsvapnadushhakunadurgatidaurmanasyadurbhikshdrurvyasandushdurghatishaadi |
Utpatatapavishabhitimasadgrahartiee vyaadhinscha naashyatu me jagatamdhishh || 29 ||
॥
Om namo bhagavate sadashivaya sakalatattvatmakaya sarvamantrasvarupaya sarvayantradhishthitaya sarvatantrasvarupaya sarvattvviduaraya brahmarudravtarine nilakanthaya parvatimanoharapriyaya somasuryaagnilachanaya bhasmoddhulitaviagrahaya mahamaniimuautadharanaya manikayabhushanaya srishtistitiarparlayakalarudravtaraya dakshadhvardhvamsakaya mahakalabhedanaya muadharaaikanalayaya tattvatiitaya gangadharaya sarvaadevadhiidevaya shadashrayaya vedanta saraya trivargsadhanayaanantakotibrahmandanayakayaanantvausukita kshakakarkotakankhkulika padma mahapadmetyashtamahanaagakulabhushanayapranavasvarupaya cidkashaya akashadiksvarupyagrahanakshatramaine sakalaya kaalankkarahitaya sakalalokaaikartre sakallokaibhartre sakalalokaaiksamhartre sakalalokaikagaueave skalalokaiksakshinne sakalnigamgehaayaya sakala vedantaparagaya sakalalokaaikvarapradaya sakalkalokaiaashankaraya shashanksheakharaya shashvtanijavaasaya niraabhsaya nirmayaye nirmalaaya niarlobhya nirmada niashchintaya nirahankaaraya niarankushaya nishklankaya nirgunaya nishkaamaya nirupplvaya niravdya niarntaraya nishkaranaya nirnatakaya nishprapanchaya niahsangaya niardvandvaya niraadharaya niragaya nishkrodhaya nirmaalaya nishpaapaya nirbhayaya niarviakalpaya nirbhedaya nishkriya nistulaya nihsanshayaya niranjanaya niarupamaviabhvayanityashuddhabuddha paripurnsachcidanandadvyaay paramshantasvarupaya tejaorupaya tejomayaya jaya jaya rudrmaharudrabhadvatar mahabhairava kalabhairava kalapantabhairava kapalamaladhar khatvangakhadgachrmapashankushadmarushulachapabanagadashakti bhindipaltomrmusmudgrapashaparigh bhushundishataghnii chakradyayudhabhhishnakraasahsrmukhaddmshtrakralvadnvi katatthsvisphritbrahmandmandal nagendrakundal nagendrahar nagendrvaly nagendracharmdmriyunjaay tryambkpurntak vishvarup virupksh vishveshvar vrishbhavaahn vishvibhushan vishvtomukh sarvto raksh raksh mam jval jval mahamrityumpmrityubhayam nashynashychorbhymutsadyotsaday vishsarpbhym shmy shmy choranmar mary mamshmnuchchtyochchtytirshulenvidaray kuthrenbhindhbhinbhdhi khadgen chindi chindhi khatvanenn vipothy vipothy musalen nishpeshy nishpeshy vanaih santaday santaday rakshansi bhishy bhishaaysheshbhutnii nidraavy kushmandvetalmarich brahmaraksasgann santrsay santrasay mmabhy kuru kuru vitrastam mmaashvaasyashvaaasy nrkmhabhaynmamuddharsanjiivy sanjiivaykshuttridbhym mmapyy-aapyaay duhkhturam mmanandyanandyshivkavchen mmachaadyachhadymrityunjy tryambk sadashiv nmsst nmste namaste|
|| Rishabha Uvacha ||
Ityetatkvacham shaivam varadam vyahritam maya ||
Sarvabadhaprshamanam rhasyam sarvdehiinam || 30 ||
Yah sada dharayenmartyah shaivam kvachamuttamam |
Na tasya jayate kvapi bhayam shambhoranugrahat || 31 ||
Kshinaayuah:praptmrityurva maharoghto'pi va ||
Sadyah sukhamvapnoti dirghmayushchvindati || 32 ||
Srvadaridrya shmanam sumangalyvivardhnam |
Yo dhatte kvacham shaivam sadevairapi pujyate || 33 ||
Mahapataksanghatirmuchyte chopaptkaih |
Dehantte muktimapnoti shivarmanbhvatah || 34 ||
Tvamapi shrddhaya vatsa shaivam kavachamuttmm
Dharysva maya dattam sadyah shreyo hyavapsysi || 35 ||
|| Suta Uvacha ||
Ityuktvarishabho yogi tsmai parthivsunve |
Dadau shankham mharavam khadgam chaarinishuadanam || 36 ||
Punshcha bhasm sanmatry tdangam parito'sprishat |
Gajanam shtsahsrasya dvigunsya balam ddau | 37 ||
Bhasmprabhavatsamprapatablaishvaryadhritiasmaritih |
Sa rajapetrah shushubhe sharadaark iva shriya || 38 ||
Tamah pranjlim bhuyah sa yogi nripnandanm |
Esha khadgo maya dattstapomntraanubhavitah || 39 ||
Shitdharmiimamkhadgm yasmai darshaayse sphutm |
Sa sadyo mriyateshtruh sakshnmrityurapi svayam || 40 ||
Asya shankhsya nirhladam ye shrinvanti tvaahitah |
Te murchhitah patishyanti nyastashastra vichetanah || 41 ||
Khadgashankhavimau divyau prasainya nivashinu |
Aatmsainyaspakshanam shauryatejovivrdhno || 42 ||
Etayoshcha prabhavena shaiven kvachen ch |
Dvishatsahstranagaanam balena mahatepi ch || 43 ||
Bhsmadharnasamarthycchatrusainyam vijeshysi |
Prapya sinhaasnm pitryam goptsi prithivimimm || 44 ||
Iti bhadraayusham smyagdanushasya samaatrikm |
Tabhyam pujitah so'th yogi svairgatiryayau || 45 ||
|| Iti Shrisksndaparane ekashitisahastrayan tritiye brahmottarkhnde amogh-shiv-kvacham samaptam ||